Original

वैशंपायन उवाच ।ततः सत्कृत्य वार्ष्णेयं विराटः पृथिवीपतिः ।गृहान्प्रस्थापयामास सगणं सहबान्धवम् ॥ ११ ॥

Segmented

वैशंपायन उवाच ततः सत्कृत्य वार्ष्णेयम् विराटः पृथिवीपतिः गृहान् प्रस्थापयामास स गणम् सहबान्धवम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
सत्कृत्य सत्कृ pos=vi
वार्ष्णेयम् वार्ष्णेय pos=n,g=m,c=2,n=s
विराटः विराट pos=n,g=m,c=1,n=s
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s
गृहान् गृह pos=n,g=m,c=2,n=p
प्रस्थापयामास प्रस्थापय् pos=v,p=3,n=s,l=lit
pos=i
गणम् गण pos=n,g=m,c=2,n=s
सहबान्धवम् सहबान्धव pos=a,g=m,c=2,n=s