Original

ततो दुर्योधनो मन्दः सहामात्यः सबान्धवः ।निष्ठामापत्स्यते मूढः क्रुद्धे गाण्डीवधन्वनि ॥ १० ॥

Segmented

ततो दुर्योधनो मन्दः सहामात्यः स बान्धवः निष्ठाम् आपत्स्यते मूढः क्रुद्धे गाण्डीवधन्वनि

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
मन्दः मन्द pos=a,g=m,c=1,n=s
सहामात्यः सहामात्य pos=a,g=m,c=1,n=s
pos=i
बान्धवः बान्धव pos=n,g=m,c=1,n=s
निष्ठाम् निष्ठा pos=n,g=f,c=2,n=s
आपत्स्यते आपद् pos=v,p=3,n=s,l=lrt
मूढः मुह् pos=va,g=m,c=1,n=s,f=part
क्रुद्धे क्रुध् pos=va,g=m,c=7,n=s,f=part
गाण्डीवधन्वनि गाण्डीवधन्वन् pos=n,g=m,c=7,n=s