Original

वासुदेव उवाच ।उपपन्नमिदं वाक्यं सोमकानां धुरंधरे ।अर्थसिद्धिकरं राज्ञः पाण्डवस्य महौजसः ॥ १ ॥

Segmented

वासुदेव उवाच उपपन्नम् इदम् वाक्यम् सोमकानाम् धुरंधरे अर्थ-सिद्धि-करम् राज्ञः पाण्डवस्य महा-ओजसः

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उपपन्नम् उपपद् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
सोमकानाम् सोमक pos=n,g=m,c=6,n=p
धुरंधरे धुरंधर pos=n,g=m,c=7,n=s
अर्थ अर्थ pos=n,comp=y
सिद्धि सिद्धि pos=n,comp=y
करम् कर pos=a,g=n,c=1,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=6,n=s