Original

एतौ हि कर्मणा लोकान्नन्दयामासतुर्ध्रुवौ ।असुराणामभावाय देवगन्धर्वपूजितौ ॥ ९ ॥

Segmented

एतौ हि कर्मणा लोकान् नन्दयामासतुः ध्रुवौ असुराणाम् अभावाय देव-गन्धर्व-पूजितौ

Analysis

Word Lemma Parse
एतौ एतद् pos=n,g=m,c=1,n=d
हि हि pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
नन्दयामासतुः नन्दय् pos=v,p=3,n=d,l=lit
ध्रुवौ ध्रुव pos=a,g=m,c=1,n=d
असुराणाम् असुर pos=n,g=m,c=6,n=p
अभावाय अभाव pos=n,g=m,c=4,n=s
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
पूजितौ पूजय् pos=va,g=m,c=1,n=d,f=part