Original

नरनारायणावेतौ लोकाल्लोकं समास्थितौ ।ऊर्जितौ स्वेन तपसा महासत्त्वपराक्रमौ ॥ ८ ॥

Segmented

नर-नारायणौ एतौ लोकाल् लोकम् समास्थितौ ऊर्जितौ स्वेन तपसा महा-सत्त्व-पराक्रमौ

Analysis

Word Lemma Parse
नर नर pos=n,comp=y
नारायणौ नारायण pos=n,g=m,c=1,n=d
एतौ एतद् pos=n,g=m,c=1,n=d
लोकाल् लोक pos=n,g=m,c=5,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
समास्थितौ समास्था pos=va,g=m,c=1,n=d,f=part
ऊर्जितौ ऊर्जय् pos=va,g=m,c=1,n=d,f=part
स्वेन स्व pos=a,g=n,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
महा महत् pos=a,comp=y
सत्त्व सत्त्व pos=n,comp=y
पराक्रमौ पराक्रम pos=n,g=m,c=1,n=d