Original

ब्रह्मोवाच ।यावेतौ पृथिवीं द्यां च भासयन्तौ तपस्विनौ ।ज्वलन्तौ रोचमानौ च व्याप्यातीतौ महाबलौ ॥ ७ ॥

Segmented

ब्रह्मा उवाच यौ एतौ पृथिवीम् द्याम् च भासयन्तौ तपस्विनौ ज्वलन्तौ रोचमानौ च व्याप्य अतीतौ महा-बलौ

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यौ यद् pos=n,g=m,c=1,n=d
एतौ एतद् pos=n,g=m,c=1,n=d
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
द्याम् दिव् pos=n,g=,c=2,n=s
pos=i
भासयन्तौ भासय् pos=va,g=m,c=1,n=d,f=part
तपस्विनौ तपस्विन् pos=n,g=m,c=1,n=d
ज्वलन्तौ ज्वल् pos=va,g=m,c=1,n=d,f=part
रोचमानौ रुच् pos=va,g=m,c=1,n=d,f=part
pos=i
व्याप्य व्याप् pos=vi
अतीतौ अती pos=va,g=m,c=1,n=d,f=part
महा महत् pos=a,comp=y
बलौ बल pos=n,g=m,c=1,n=d