Original

बृहस्पतिश्च पप्रच्छ ब्राह्मणं काविमाविति ।भवन्तं नोपतिष्ठेते तौ नः शंस पितामह ॥ ६ ॥

Segmented

बृहस्पतिः च पप्रच्छ ब्राह्मणम् कौ इमौ इति भवन्तम् न उपतिष्ठेते तौ नः शंस पितामह

Analysis

Word Lemma Parse
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
pos=i
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
कौ pos=n,g=m,c=1,n=d
इमौ इदम् pos=n,g=m,c=1,n=d
इति इति pos=i
भवन्तम् भवत् pos=a,g=m,c=2,n=s
pos=i
उपतिष्ठेते उपस्था pos=v,p=3,n=d,l=lat
तौ तद् pos=n,g=m,c=1,n=d
नः मद् pos=n,g=,c=2,n=p
शंस शंस् pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s