Original

तेषां मनश्च तेजश्चाप्याददानौ दिवौकसाम् ।पूर्वदेवौ व्यतिक्रान्तौ नरनारायणावृषी ॥ ५ ॥

Segmented

तेषाम् मनः च तेजः च अपि आदा दिवौकसाम् पूर्वदेवौ व्यतिक्रान्तौ नर-नारायणौ ऋषी

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
मनः मनस् pos=n,g=n,c=2,n=s
pos=i
तेजः तेजस् pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
आदा आदा pos=va,g=m,c=1,n=d,f=part
दिवौकसाम् दिवौकस् pos=n,g=m,c=6,n=p
पूर्वदेवौ पूर्वदेव pos=n,g=m,c=1,n=d
व्यतिक्रान्तौ व्यतिक्रम् pos=va,g=m,c=1,n=d,f=part
नर नर pos=n,comp=y
नारायणौ नारायण pos=n,g=m,c=1,n=d
ऋषी ऋषि pos=n,g=m,c=1,n=d