Original

तदैव कुरवः सर्वे निराशा जीवितेऽभवन् ।भीष्मद्रोणौ यदा राजा न सम्यगनुभाषते ॥ ४७ ॥

Segmented

तदा एव कुरवः सर्वे निराशा जीविते ऽभवन् भीष्म-द्रोणौ यदा राजा न सम्यग् अनुभाषते

Analysis

Word Lemma Parse
तदा तदा pos=i
एव एव pos=i
कुरवः कुरु pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
निराशा निराश pos=a,g=m,c=1,n=p
जीविते जीवित pos=n,g=n,c=7,n=s
ऽभवन् भू pos=v,p=3,n=p,l=lan
भीष्म भीष्म pos=n,comp=y
द्रोणौ द्रोण pos=n,g=m,c=2,n=d
यदा यदा pos=i
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
सम्यग् सम्यक् pos=i
अनुभाषते अनुभाष् pos=v,p=3,n=s,l=lat