Original

अनादृत्य तु तद्वाक्यमर्थवद्द्रोणभीष्मयोः ।ततः स संजयं राजा पर्यपृच्छत पाण्डवम् ॥ ४६ ॥

Segmented

अनादृत्य तु तद् वाक्यम् अर्थवद् द्रोण-भीष्मयोः ततः स संजयम् राजा पर्यपृच्छत पाण्डवम्

Analysis

Word Lemma Parse
अनादृत्य अनादृत्य pos=i
तु तु pos=i
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अर्थवद् अर्थवत् pos=a,g=n,c=2,n=s
द्रोण द्रोण pos=n,comp=y
भीष्मयोः भीष्म pos=n,g=m,c=6,n=d
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
संजयम् संजय pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
पर्यपृच्छत परिप्रच्छ् pos=v,p=3,n=s,l=lan
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s