Original

सर्वं तदभिजानामि करिष्यति च पाण्डवः ।न ह्यस्य त्रिषु लोकेषु सदृशोऽस्ति धनुर्धरः ॥ ४५ ॥

Segmented

सर्वम् तद् अभिजानामि करिष्यति च पाण्डवः न हि अस्य त्रिषु लोकेषु सदृशो ऽस्ति धनुर्धरः

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
अभिजानामि अभिज्ञा pos=v,p=1,n=s,l=lat
करिष्यति कृ pos=v,p=3,n=s,l=lrt
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
pos=i
हि हि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
सदृशो सदृश pos=a,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
धनुर्धरः धनुर्धर pos=n,g=m,c=1,n=s