Original

यदाह भरतश्रेष्ठो भीष्मस्तत्क्रियतां नृप ।न काममर्थलिप्सूनां वचनं कर्तुमर्हसि ॥ ४३ ॥

Segmented

यद् आह भरत-श्रेष्ठः भीष्मः तत् क्रियताम् नृप न कामम् अर्थ-लिप्सूनाम् वचनम् कर्तुम् अर्हसि

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
भरत भरत pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
नृप नृप pos=n,g=m,c=8,n=s
pos=i
कामम् काम pos=n,g=m,c=2,n=s
अर्थ अर्थ pos=n,comp=y
लिप्सूनाम् लिप्सु pos=a,g=m,c=6,n=p
वचनम् वचन pos=n,g=n,c=2,n=s
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat