Original

भीष्मस्य तु वचः श्रुत्वा भारद्वाजो महामनाः ।धृतराष्ट्रमुवाचेदं राजमध्येऽभिपूजयन् ॥ ४२ ॥

Segmented

भीष्मस्य तु वचः श्रुत्वा भारद्वाजो महामनाः धृतराष्ट्रम् उवाच इदम् राज-मध्ये ऽभिपूजयन्

Analysis

Word Lemma Parse
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
तु तु pos=i
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
भारद्वाजो भारद्वाज pos=n,g=m,c=1,n=s
महामनाः महामनस् pos=a,g=m,c=1,n=s
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
राज राजन् pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
ऽभिपूजयन् अभिपूजय् pos=va,g=m,c=1,n=s,f=part