Original

एतान्यस्य मृषोक्तानि बहूनि भरतर्षभ ।विकत्थनस्य भद्रं ते सदा धर्मार्थलोपिनः ॥ ४१ ॥

Segmented

एतानि अस्य मृषा उक्तानि बहूनि भरत-ऋषभ विकत्थनस्य भद्रम् ते सदा धर्म-अर्थ-लोपिनः

Analysis

Word Lemma Parse
एतानि एतद् pos=n,g=n,c=1,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
मृषा मृषा pos=i
उक्तानि वच् pos=va,g=n,c=1,n=p,f=part
बहूनि बहु pos=a,g=n,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
विकत्थनस्य विकत्थन pos=a,g=m,c=6,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सदा सदा pos=i
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
लोपिनः लोपिन् pos=a,g=m,c=6,n=s