Original

ननु तत्रापि पार्थेन भीमेन च महात्मना ।यमाभ्यामेव चागम्य गन्धर्वास्ते पराजिताः ॥ ४० ॥

Segmented

ननु तत्र अपि पार्थेन भीमेन च महात्मना यमाभ्याम् एव च आगत्य गन्धर्वाः ते पराजिताः

Analysis

Word Lemma Parse
ननु ननु pos=i
तत्र तत्र pos=i
अपि अपि pos=i
पार्थेन पार्थ pos=n,g=m,c=3,n=s
भीमेन भीम pos=n,g=m,c=3,n=s
pos=i
महात्मना महात्मन् pos=a,g=m,c=3,n=s
यमाभ्याम् यम pos=n,g=m,c=3,n=d
एव एव pos=i
pos=i
आगत्य आगम् pos=vi
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
पराजिताः पराजि pos=va,g=m,c=1,n=p,f=part