Original

नमस्कृत्वोपजग्मुस्ते लोकवृद्धं पितामहम् ।परिवार्य च विश्वेशं पर्यासत दिवौकसः ॥ ४ ॥

Segmented

नमस्कृत्य उपजग्मुः ते लोक-वृद्धम् पितामहम् परिवार्य च विश्वेशम् पर्यासत दिवौकसः

Analysis

Word Lemma Parse
नमस्कृत्य नमस्कृ pos=vi
उपजग्मुः उपगम् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
लोक लोक pos=n,comp=y
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
पितामहम् पितामह pos=n,g=m,c=2,n=s
परिवार्य परिवारय् pos=vi
pos=i
विश्वेशम् विश्वेश pos=n,g=m,c=2,n=s
पर्यासत पर्यास् pos=v,p=3,n=p,l=lan
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p