Original

गन्धर्वैर्घोषयात्रायां ह्रियते यत्सुतस्तव ।क्व तदा सूतपुत्रोऽभूद्य इदानीं वृषायते ॥ ३९ ॥

Segmented

गन्धर्वैः घोष-यात्रायाम् ह्रियते यत् सुतः ते क्व तदा सूतपुत्रो ऽभूद् य इदानीम् वृषायते

Analysis

Word Lemma Parse
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
घोष घोष pos=n,comp=y
यात्रायाम् यात्रा pos=n,g=f,c=7,n=s
ह्रियते हृ pos=v,p=3,n=s,l=lat
यत् यत् pos=i
सुतः सुत pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
क्व क्व pos=i
तदा तदा pos=i
सूतपुत्रो सूतपुत्र pos=n,g=m,c=1,n=s
ऽभूद् भू pos=v,p=3,n=s,l=lun
यद् pos=n,g=m,c=1,n=s
इदानीम् इदानीम् pos=i
वृषायते वृषाय् pos=v,p=3,n=s,l=lat