Original

सहितान्हि कुरून्सर्वानभियातो धनंजयः ।प्रमथ्य चाच्छिनद्गावः किमयं प्रोषितस्तदा ॥ ३८ ॥

Segmented

सहितान् हि कुरून् सर्वान् अभियातो धनंजयः प्रमथ्य च आच्छिनत् गावः किम् प्रोषितः तदा

Analysis

Word Lemma Parse
सहितान् सहित pos=a,g=m,c=2,n=p
हि हि pos=i
कुरून् कुरु pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
अभियातो अभिया pos=va,g=m,c=1,n=s,f=part
धनंजयः धनंजय pos=n,g=m,c=1,n=s
प्रमथ्य प्रमथ् pos=vi
pos=i
आच्छिनत् आच्छिद् pos=v,p=3,n=s,l=lan
गावः गो pos=n,g=,c=8,n=p
किम् इदम् pos=n,g=m,c=1,n=s
प्रोषितः प्रवस् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i