Original

दृष्ट्वा विराटनगरे भ्रातरं निहतं प्रियम् ।धनंजयेन विक्रम्य किमनेन तदा कृतम् ॥ ३७ ॥

Segmented

दृष्ट्वा विराट-नगरे भ्रातरम् निहतम् प्रियम् धनंजयेन विक्रम्य किम् अनेन तदा कृतम्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
विराट विराट pos=n,comp=y
नगरे नगर pos=n,g=n,c=7,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
प्रियम् प्रिय pos=a,g=m,c=2,n=s
धनंजयेन धनंजय pos=n,g=m,c=3,n=s
विक्रम्य विक्रम् pos=vi
किम् pos=n,g=n,c=1,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
तदा तदा pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part