Original

किं चाप्यनेन तत्कर्म कृतं पूर्वं सुदुष्करम् ।तैर्यथा पाण्डवैः सर्वैरेकैकेन कृतं पुरा ॥ ३६ ॥

Segmented

किम् च अपि अनेन तत् कर्म कृतम् पूर्वम् सु दुष्करम् तैः यथा पाण्डवैः सर्वैः एकैकेन कृतम् पुरा

Analysis

Word Lemma Parse
किम् किम् pos=i
pos=i
अपि अपि pos=i
अनेन इदम् pos=n,g=m,c=3,n=s
तत् तद् pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
सु सु pos=i
दुष्करम् दुष्कर pos=a,g=n,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
यथा यथा pos=i
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
एकैकेन एकैक pos=n,g=m,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
पुरा पुरा pos=i