Original

एनमाश्रित्य पुत्रस्ते मन्दबुद्धिः सुयोधनः ।अवमन्यत तान्वीरान्देवपुत्रानरिंदमान् ॥ ३५ ॥

Segmented

एनम् आश्रित्य पुत्रः ते मन्द-बुद्धिः सुयोधनः अवमन्यत तान् वीरान् देव-पुत्रान् अरिंदमान्

Analysis

Word Lemma Parse
एनम् एनद् pos=n,g=m,c=2,n=s
आश्रित्य आश्रि pos=vi
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
मन्द मन्द pos=a,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s
अवमन्यत अवमन् pos=v,p=3,n=s,l=lan
तान् तद् pos=n,g=m,c=2,n=p
वीरान् वीर pos=n,g=m,c=2,n=p
देव देव pos=n,comp=y
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
अरिंदमान् अरिंदम pos=a,g=m,c=2,n=p