Original

अनयो योऽयमागन्ता पुत्राणां ते दुरात्मनाम् ।तदस्य कर्म जानीहि सूतपुत्रस्य दुर्मतेः ॥ ३४ ॥

Segmented

अनयो यो ऽयम् आगन्ता पुत्राणाम् ते दुरात्मनाम् तद् अस्य कर्म जानीहि सूतपुत्रस्य दुर्मतेः

Analysis

Word Lemma Parse
अनयो अनय pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
आगन्ता आगम् pos=v,p=3,n=s,l=lrt
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
ते त्वद् pos=n,g=,c=6,n=s
दुरात्मनाम् दुरात्मन् pos=a,g=m,c=6,n=p
तद् तद् pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
जानीहि ज्ञा pos=v,p=2,n=s,l=lot
सूतपुत्रस्य सूतपुत्र pos=n,g=m,c=6,n=s
दुर्मतेः दुर्मति pos=a,g=m,c=6,n=s