Original

यदयं कत्थते नित्यं हन्ताहं पाण्डवानिति ।नायं कलापि संपूर्णा पाण्डवानां महात्मनाम् ॥ ३३ ॥

Segmented

यद् अयम् कत्थते नित्यम् हन्ता अहम् पाण्डवान् इति न अयम् कला अपि सम्पूर्णा पाण्डवानाम् महात्मनाम्

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
कत्थते कत्थ् pos=v,p=3,n=s,l=lat
नित्यम् नित्यम् pos=i
हन्ता हन्तृ pos=a,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
इति इति pos=i
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
कला कला pos=n,g=f,c=1,n=s
अपि अपि pos=i
सम्पूर्णा सम्पृ pos=va,g=f,c=1,n=s,f=part
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p