Original

वैशंपायन उवाच ।कर्णस्य तु वचः श्रुत्वा भीष्मः शांतनवः पुनः ।धृतराष्ट्रं महाराजमाभाष्येदं वचोऽब्रवीत् ॥ ३२ ॥

Segmented

वैशंपायन उवाच कर्णस्य तु वचः श्रुत्वा भीष्मः शांतनवः पुनः धृतराष्ट्रम् महा-राजम् आभाष्य इदम् वचो ऽब्रवीत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
तु तु pos=i
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शांतनवः शांतनव pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
राजम् राज pos=n,g=m,c=2,n=s
आभाष्य आभाष् pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan