Original

राज्ञो हि धृतराष्ट्रस्य सर्वं कार्यं प्रियं मया ।तथा दुर्योधनस्यापि स हि राज्ये समाहितः ॥ ३१ ॥

Segmented

राज्ञो हि धृतराष्ट्रस्य सर्वम् कार्यम् प्रियम् मया तथा दुर्योधनस्य अपि स हि राज्ये समाहितः

Analysis

Word Lemma Parse
राज्ञो राजन् pos=n,g=m,c=6,n=s
हि हि pos=i
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
प्रियम् प्रिय pos=a,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
तथा तथा pos=i
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
अपि अपि pos=i
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
राज्ये राज्य pos=n,g=n,c=7,n=s
समाहितः समाधा pos=va,g=m,c=1,n=s,f=part