Original

कर्ण उवाच ।नैवमायुष्मता वाच्यं यन्मामात्थ पितामह ।क्षत्रधर्मे स्थितो ह्यस्मि स्वधर्मादनपेयिवान् ॥ २९ ॥

Segmented

कर्ण उवाच न एवम् आयुष्मता वाच्यम् यत् माम् आत्थ पितामह क्षत्र-धर्मे स्थितो हि अस्मि स्वधर्माद् अनपेयिवान्

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एवम् एवम् pos=i
आयुष्मता आयुष्मत् pos=a,g=m,c=3,n=s
वाच्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
यत् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
आत्थ अह् pos=v,p=2,n=s,l=lit
पितामह पितामह pos=n,g=m,c=8,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्मे धर्म pos=n,g=m,c=7,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
स्वधर्माद् स्वधर्म pos=n,g=m,c=5,n=s
अनपेयिवान् अनपेयिवस् pos=a,g=m,c=1,n=s