Original

दुर्जातेः सूतपुत्रस्य शकुनेः सौबलस्य च ।तथा क्षुद्रस्य पापस्य भ्रातुर्दुःशासनस्य च ॥ २८ ॥

Segmented

दुर्जातेः सूतपुत्रस्य शकुनेः सौबलस्य च तथा क्षुद्रस्य पापस्य भ्रातुः दुःशासनस्य च

Analysis

Word Lemma Parse
दुर्जातेः दुर्जाति pos=a,g=m,c=6,n=s
सूतपुत्रस्य सूतपुत्र pos=n,g=m,c=6,n=s
शकुनेः शकुनि pos=n,g=m,c=6,n=s
सौबलस्य सौबल pos=n,g=m,c=6,n=s
pos=i
तथा तथा pos=i
क्षुद्रस्य क्षुद्र pos=a,g=m,c=6,n=s
पापस्य पाप pos=a,g=m,c=6,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
दुःशासनस्य दुःशासन pos=n,g=m,c=6,n=s
pos=i