Original

त्रयाणामेव च मतं तत्त्वमेकोऽनुमन्यसे ।रामेण चैव शप्तस्य कर्णस्य भरतर्षभ ॥ २७ ॥

Segmented

त्रयाणाम् एव च मतम् तत्त्वम् एको ऽनुमन्यसे रामेण च एव शप्तस्य कर्णस्य भरत-ऋषभ

Analysis

Word Lemma Parse
त्रयाणाम् त्रि pos=n,g=m,c=6,n=p
एव एव pos=i
pos=i
मतम् मन् pos=va,g=n,c=2,n=s,f=part
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
एको एक pos=n,g=m,c=1,n=s
ऽनुमन्यसे अनुमन् pos=v,p=2,n=s,l=lat
रामेण राम pos=n,g=m,c=3,n=s
pos=i
एव एव pos=i
शप्तस्य शप् pos=va,g=m,c=6,n=s,f=part
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s