Original

नो चेदयमभावः स्यात्कुरूणां प्रत्युपस्थितः ।अर्थाच्च तात धर्माच्च तव बुद्धिरुपप्लुता ॥ २५ ॥

Segmented

नो चेद् अयम् अभावः स्यात् कुरूणाम् प्रत्युपस्थितः अर्थतः च तात धर्मतः च तव बुद्धिः उपप्लुता

Analysis

Word Lemma Parse
नो नो pos=i
चेद् चेद् pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
अभावः अभाव pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
प्रत्युपस्थितः प्रत्युपस्था pos=va,g=m,c=1,n=s,f=part
अर्थतः अर्थ pos=n,g=m,c=5,n=s
pos=i
तात तात pos=n,g=m,c=8,n=s
धर्मतः धर्म pos=n,g=m,c=5,n=s
pos=i
तव त्वद् pos=n,g=,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
उपप्लुता उपप्लु pos=va,g=f,c=1,n=s,f=part