Original

शङ्खचक्रगदाहस्तं यदा द्रक्ष्यसि केशवम् ।पर्याददानं चास्त्राणि भीमधन्वानमर्जुनम् ॥ २३ ॥

Segmented

शङ्ख-चक्र-गदा-हस्तम् यदा द्रक्ष्यसि केशवम् पर्याददानम् च अस्त्राणि भीम-धन्वानम् अर्जुनम्

Analysis

Word Lemma Parse
शङ्ख शङ्ख pos=n,comp=y
चक्र चक्र pos=n,comp=y
गदा गदा pos=n,comp=y
हस्तम् हस्त pos=n,g=m,c=2,n=s
यदा यदा pos=i
द्रक्ष्यसि दृश् pos=v,p=2,n=s,l=lrt
केशवम् केशव pos=n,g=m,c=2,n=s
पर्याददानम् पर्यादा pos=va,g=m,c=2,n=s,f=part
pos=i
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
भीम भीम pos=a,comp=y
धन्वानम् धन्वन् pos=n,g=m,c=2,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s