Original

तस्मात्कर्मैव कर्तव्यमिति होवाच नारदः ।एतद्धि सर्वमाचष्ट वृष्णिचक्रस्य वेदवित् ॥ २२ ॥

Segmented

तस्मात् कर्म एव कर्तव्यम् इति ह उवाच नारदः एतत् हि सर्वम् आचष्ट वृष्णि-चक्रस्य वेद-विद्

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
कर्म कर्मन् pos=n,g=n,c=1,n=s
एव एव pos=i
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
नारदः नारद pos=n,g=m,c=1,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
हि हि pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
आचष्ट आचक्ष् pos=v,p=3,n=s,l=lan
वृष्णि वृष्णि pos=n,comp=y
चक्रस्य चक्र pos=n,g=n,c=6,n=s
वेद वेद pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s