Original

एतौ हि कर्मणा लोकानश्नुवातेऽक्षयान्ध्रुवान् ।तत्र तत्रैव जायेते युद्धकाले पुनः पुनः ॥ २१ ॥

Segmented

एतौ हि कर्मणा लोकान् अश्नुवाते ऽक्षयान् ध्रुवान् तत्र तत्र एव जायेते युद्ध-काले पुनः पुनः

Analysis

Word Lemma Parse
एतौ एतद् pos=n,g=m,c=1,n=d
हि हि pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
अश्नुवाते अश् pos=v,p=3,n=d,l=lat
ऽक्षयान् अक्षय pos=a,g=m,c=2,n=p
ध्रुवान् ध्रुव pos=a,g=m,c=2,n=p
तत्र तत्र pos=i
तत्र तत्र pos=i
एव एव pos=i
जायेते जन् pos=v,p=3,n=d,l=lat
युद्ध युद्ध pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i