Original

एष नारायणः कृष्णः फल्गुनस्तु नरः स्मृतः ।नारायणो नरश्चैव सत्त्वमेकं द्विधाकृतम् ॥ २० ॥

Segmented

एष नारायणः कृष्णः फल्गुनः तु नरः स्मृतः नारायणो नरः च एव सत्त्वम् एकम् द्विधा कृतम्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
नारायणः नारायण pos=n,g=m,c=1,n=s
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
फल्गुनः फल्गुन pos=n,g=m,c=1,n=s
तु तु pos=i
नरः नर pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
नारायणो नारायण pos=n,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
एकम् एक pos=n,g=n,c=1,n=s
द्विधा द्विधा pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part