Original

बृहस्पतिश्चोशना च ब्रह्माणं पर्युपस्थितौ ।मरुतश्च सहेन्द्रेण वसवश्च सहाश्विनौ ॥ २ ॥

Segmented

बृहस्पतिः च उशना च ब्रह्माणम् पर्युपस्थितौ मरुतः च सह इन्द्रेण वसवः च सह अश्विनौ

Analysis

Word Lemma Parse
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
pos=i
उशना उशनस् pos=n,g=,c=1,n=s
pos=i
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
पर्युपस्थितौ पर्युपस्था pos=va,g=m,c=1,n=d,f=part
मरुतः मरुत् pos=n,g=m,c=1,n=p
pos=i
सह सह pos=i
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
वसवः वसु pos=n,g=m,c=1,n=p
pos=i
सह सह pos=i
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d