Original

एष देवान्सहेन्द्रेण जित्वा परपुरंजयः ।अतर्पयन्महाबाहुरर्जुनो जातवेदसम् ।नारायणस्तथैवात्र भूयसोऽन्याञ्जघान ह ॥ १७ ॥

Segmented

एष देवान् सह इन्द्रेण जित्वा परपुरंजयः अतर्पयत् महा-बाहुः अर्जुनो जातवेदसम् नारायणः तथा एव अत्र भूयसो ऽन्याञ् जघान ह

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
देवान् देव pos=n,g=m,c=2,n=p
सह सह pos=i
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
जित्वा जि pos=vi
परपुरंजयः परपुरंजय pos=a,g=m,c=1,n=s
अतर्पयत् तर्पय् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
जातवेदसम् जातवेदस् pos=n,g=m,c=2,n=s
नारायणः नारायण pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
अत्र अत्र pos=i
भूयसो भूयस् pos=a,g=m,c=2,n=p
ऽन्याञ् अन्य pos=n,g=m,c=2,n=p
जघान हन् pos=v,p=3,n=s,l=lit
pos=i