Original

एष पारे समुद्रस्य हिरण्यपुरमारुजत् ।हत्वा षष्टिसहस्राणि निवातकवचान्रणे ॥ १६ ॥

Segmented

एष पारे समुद्रस्य हिरण्यपुरम् आरुजत् हत्वा षष्टि-सहस्राणि निवात-कवचान् रणे

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
पारे पार pos=n,g=m,c=7,n=s
समुद्रस्य समुद्र pos=n,g=m,c=6,n=s
हिरण्यपुरम् हिरण्यपुर pos=n,g=n,c=2,n=s
आरुजत् आरुज् pos=v,p=3,n=s,l=lan
हत्वा हन् pos=vi
षष्टि षष्टि pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
निवात निवात pos=a,comp=y
कवचान् कवच pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s