Original

एष भ्रान्ते रथे तिष्ठन्भल्लेनापहरच्छिरः ।जम्भस्य ग्रसमानस्य यज्ञमर्जुन आहवे ॥ १५ ॥

Segmented

एष भ्रान्ते रथे तिष्ठन् भल्लेन अपहरत् शिरः जम्भस्य ग्रसमानस्य यज्ञम् अर्जुन आहवे

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
भ्रान्ते भ्रम् pos=va,g=m,c=7,n=s,f=part
रथे रथ pos=n,g=m,c=7,n=s
तिष्ठन् स्था pos=va,g=m,c=1,n=s,f=part
भल्लेन भल्ल pos=n,g=m,c=3,n=s
अपहरत् अपहृ pos=v,p=3,n=s,l=lan
शिरः शिरस् pos=n,g=n,c=2,n=s
जम्भस्य जम्भ pos=n,g=m,c=6,n=s
ग्रसमानस्य ग्रस् pos=va,g=m,c=6,n=s,f=part
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
आहवे आहव pos=n,g=m,c=7,n=s