Original

नर इन्द्रस्य संग्रामे हत्वा शत्रून्परंतपः ।पौलोमान्कालखञ्जांश्च सहस्राणि शतानि च ॥ १४ ॥

Segmented

नर इन्द्रस्य संग्रामे हत्वा शत्रून् परंतपः पौलोमान् काल-खञ्जान् च सहस्राणि शतानि च

Analysis

Word Lemma Parse
नर नर pos=n,g=m,c=1,n=s
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
हत्वा हन् pos=vi
शत्रून् शत्रु pos=n,g=m,c=2,n=p
परंतपः परंतप pos=a,g=m,c=1,n=s
पौलोमान् पौलोम pos=n,g=m,c=2,n=p
काल काल pos=a,comp=y
खञ्जान् खञ्ज pos=a,g=m,c=2,n=p
pos=i
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
शतानि शत pos=n,g=n,c=2,n=p
pos=i