Original

ततस्तौ शक्रमब्रूतां करिष्यावो यदिच्छसि ।ताभ्यां च सहितः शक्रो विजिग्ये दैत्यदानवान् ॥ १३ ॥

Segmented

ततस् तौ शक्रम् अब्रूताम् करिष्यावो यद् इच्छसि ताभ्याम् च सहितः शक्रो विजिग्ये दैत्य-दानवान्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तौ तद् pos=n,g=m,c=1,n=d
शक्रम् शक्र pos=n,g=m,c=2,n=s
अब्रूताम् ब्रू pos=v,p=3,n=d,l=lan
करिष्यावो कृ pos=v,p=1,n=d,l=lrt
यद् यद् pos=n,g=n,c=2,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat
ताभ्याम् तद् pos=n,g=m,c=3,n=d
pos=i
सहितः सहित pos=a,g=m,c=1,n=s
शक्रो शक्र pos=n,g=m,c=1,n=s
विजिग्ये विजि pos=v,p=3,n=s,l=lit
दैत्य दैत्य pos=n,comp=y
दानवान् दानव pos=n,g=m,c=2,n=p