Original

तावब्रूतां वृणीष्वेति तदा भरतसत्तम ।अथैतावब्रवीच्छक्रः साह्यं नः क्रियतामिति ॥ १२ ॥

Segmented

तौ अब्रूताम् वृणीष्व इति तदा भरत-सत्तम अथ एतौ अब्रवीत् शक्रः साह्यम् नः क्रियताम् इति

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
अब्रूताम् ब्रू pos=v,p=3,n=d,l=lan
वृणीष्व वृ pos=v,p=2,n=s,l=lot
इति इति pos=i
तदा तदा pos=i
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
अथ अथ pos=i
एतौ एतद् pos=n,g=m,c=2,n=d
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
शक्रः शक्र pos=n,g=m,c=1,n=s
साह्यम् साह्य pos=n,g=n,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
क्रियताम् कृ pos=v,p=3,n=s,l=lot
इति इति pos=i