Original

तदा देवासुरे घोरे भये जाते दिवौकसाम् ।अयाचत महात्मानौ नरनारायणौ वरम् ॥ ११ ॥

Segmented

तदा देवासुरे घोरे भये जाते दिवौकसाम् अयाचत महात्मानौ नर-नारायणौ वरम्

Analysis

Word Lemma Parse
तदा तदा pos=i
देवासुरे देवासुर pos=a,g=n,c=7,n=s
घोरे घोर pos=a,g=n,c=7,n=s
भये भय pos=n,g=n,c=7,n=s
जाते जन् pos=va,g=n,c=7,n=s,f=part
दिवौकसाम् दिवौकस् pos=n,g=m,c=6,n=p
अयाचत याच् pos=v,p=3,n=s,l=lan
महात्मानौ महात्मन् pos=a,g=m,c=2,n=d
नर नर pos=n,comp=y
नारायणौ नारायण pos=n,g=m,c=2,n=d
वरम् वर pos=n,g=m,c=2,n=s