Original

सुपर्णपाताश्च पतन्ति पश्चाद्दृष्ट्वा रथं श्वेतहयप्रयुक्तम् ।अहं ह्येकः पार्थिवान्सर्वयोधाञ्शरान्वर्षन्मृत्युलोकं नयेयम् ॥ ९९ ॥

Segmented

सुपर्ण-पाताः च पतन्ति पश्चाद् दृष्ट्वा रथम् श्वेत-हय-प्रयुक्तम् अहम् हि एकः पार्थिवान् सर्व-योधान् शरान् वर्षन् मृत्यु-लोकम् नयेयम्

Analysis

Word Lemma Parse
सुपर्ण सुपर्ण pos=n,comp=y
पाताः पात pos=n,g=m,c=1,n=p
pos=i
पतन्ति पत् pos=v,p=3,n=p,l=lat
पश्चाद् पश्चात् pos=i
दृष्ट्वा दृश् pos=vi
रथम् रथ pos=n,g=m,c=2,n=s
श्वेत श्वेत pos=a,comp=y
हय हय pos=n,comp=y
प्रयुक्तम् प्रयुज् pos=va,g=m,c=2,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
एकः एक pos=n,g=m,c=1,n=s
पार्थिवान् पार्थिव pos=n,g=m,c=2,n=p
सर्व सर्व pos=n,comp=y
योधान् योध pos=n,g=m,c=2,n=p
शरान् शर pos=n,g=m,c=2,n=p
वर्षन् वृष् pos=va,g=m,c=1,n=s,f=part
मृत्यु मृत्यु pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
नयेयम् नी pos=v,p=1,n=s,l=vidhilin