Original

गोमायुसंघाश्च वदन्ति रात्रौ रक्षांस्यथो निष्पतन्त्यन्तरिक्षात् ।मृगाः शृगालाः शितिकण्ठाश्च काका गृध्रा बडाश्चैव तरक्षवश्च ॥ ९८ ॥

Segmented

गोमायु-संघाः च वदन्ति रात्रौ रक्षांसि अथो निष्पतन्ति अन्तरिक्षात् मृगाः शृगालाः शितिकण्ठाः च काका गृध्रा तरक्षवः च

Analysis

Word Lemma Parse
गोमायु गोमायु pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
pos=i
वदन्ति वद् pos=v,p=3,n=p,l=lat
रात्रौ रात्रि pos=n,g=f,c=7,n=s
रक्षांसि रक्षस् pos=n,g=n,c=1,n=p
अथो अथो pos=i
निष्पतन्ति निष्पत् pos=v,p=3,n=p,l=lat
अन्तरिक्षात् अन्तरिक्ष pos=n,g=n,c=5,n=s
मृगाः मृग pos=n,g=m,c=1,n=p
शृगालाः शृगाल pos=n,g=m,c=1,n=p
शितिकण्ठाः शितिकण्ठ pos=n,g=m,c=1,n=p
pos=i
काका काक pos=n,g=m,c=1,n=p
गृध्रा गृध्र pos=n,g=m,c=1,n=p
तरक्षवः तरक्षु pos=n,g=m,c=1,n=p
pos=i