Original

सैक्यः कोशान्निःसरति प्रसन्नो हित्वेव जीर्णामुरगस्त्वचं स्वाम् ।ध्वजे वाचो रौद्ररूपा वदन्ति कदा रथो योक्ष्यते ते किरीटिन् ॥ ९७ ॥

Segmented

सैक्यः कोशात् निःसरति प्रसन्नो हित्वा इव जीर्णाम् उरगः त्वचम् स्वाम् ध्वजे वाचो रौद्र-रूपाः वदन्ति कदा रथो योक्ष्यते ते किरीटिन्

Analysis

Word Lemma Parse
सैक्यः सैक्य pos=a,g=m,c=1,n=s
कोशात् कोश pos=n,g=m,c=5,n=s
निःसरति निःसृ pos=v,p=3,n=s,l=lat
प्रसन्नो प्रसद् pos=va,g=m,c=1,n=s,f=part
हित्वा हा pos=vi
इव इव pos=i
जीर्णाम् जीर्ण pos=a,g=f,c=2,n=s
उरगः उरग pos=n,g=m,c=1,n=s
त्वचम् त्वच् pos=n,g=f,c=2,n=s
स्वाम् स्व pos=a,g=f,c=2,n=s
ध्वजे ध्वज pos=n,g=m,c=7,n=s
वाचो वाच् pos=n,g=f,c=1,n=p
रौद्र रौद्र pos=a,comp=y
रूपाः रूप pos=n,g=f,c=1,n=p
वदन्ति वद् pos=v,p=3,n=p,l=lat
कदा कदा pos=i
रथो रथ pos=n,g=m,c=1,n=s
योक्ष्यते युज् pos=v,p=3,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
किरीटिन् किरीटिन् pos=n,g=m,c=8,n=s