Original

अनालब्धं जृम्भति गाण्डिवं धनुरनालब्धा कम्पति मे धनुर्ज्या ।बाणाश्च मे तूणमुखाद्विसृज्य मुहुर्मुहुर्गन्तुमुशन्ति चैव ॥ ९६ ॥

Segmented

अनालब्धम् जृम्भति गाण्डिवम् धनुः अनालब्धा कम्पति मे धनुः-ज्या बाणाः च मे तूण-मुखात् विसृज्य मुहुः मुहुः गन्तुम् उशन्ति च एव

Analysis

Word Lemma Parse
अनालब्धम् अनालब्ध pos=a,g=n,c=1,n=s
जृम्भति जृम्भ् pos=v,p=3,n=s,l=lat
गाण्डिवम् गाण्डिव pos=n,g=n,c=1,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s
अनालब्धा अनालब्ध pos=a,g=f,c=1,n=s
कम्पति कम्प् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
धनुः धनुस् pos=n,comp=y
ज्या ज्या pos=n,g=f,c=1,n=s
बाणाः बाण pos=n,g=m,c=1,n=p
pos=i
मे मद् pos=n,g=,c=6,n=s
तूण तूण pos=n,comp=y
मुखात् मुख pos=n,g=n,c=5,n=s
विसृज्य विसृज् pos=vi
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
गन्तुम् गम् pos=vi
उशन्ति वश् pos=v,p=3,n=p,l=lat
pos=i
एव एव pos=i