Original

अहं च जानामि भविष्यरूपं पश्यामि बुद्ध्या स्वयमप्रमत्तः ।दृष्टिश्च मे न व्यथते पुराणी युध्यमाना धार्तराष्ट्रा न सन्ति ॥ ९५ ॥

Segmented

अहम् च जानामि भविष्य-रूपम् पश्यामि बुद्ध्या स्वयम् अप्रमत्तः दृष्टिः च मे न व्यथते पुराणी युध्यमाना धार्तराष्ट्रा न सन्ति

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
pos=i
जानामि ज्ञा pos=v,p=1,n=s,l=lat
भविष्य भविष्य pos=a,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
स्वयम् स्वयम् pos=i
अप्रमत्तः अप्रमत्त pos=a,g=m,c=1,n=s
दृष्टिः दृष्टि pos=n,g=f,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
pos=i
व्यथते व्यथ् pos=v,p=3,n=s,l=lat
पुराणी पुराण pos=a,g=f,c=1,n=s
युध्यमाना युध् pos=va,g=m,c=1,n=p,f=part
धार्तराष्ट्रा धार्तराष्ट्र pos=n,g=m,c=1,n=p
pos=i
सन्ति अस् pos=v,p=3,n=p,l=lat