Original

तथा हि नो मन्यतेऽजातशत्रुः संसिद्धार्थो द्विषतां निग्रहाय ।जनार्दनश्चाप्यपरोक्षविद्यो न संशयं पश्यति वृष्णिसिंहः ॥ ९४ ॥

Segmented

तथा हि नो मन्यते ऽजातशत्रुः संसिद्ध-अर्थः द्विषताम् निग्रहाय जनार्दनः च अपि अपरोक्ष-विद्यः न संशयम् पश्यति वृष्णि-सिंहः

Analysis

Word Lemma Parse
तथा तथा pos=i
हि हि pos=i
नो मद् pos=n,g=,c=2,n=p
मन्यते मन् pos=v,p=3,n=s,l=lat
ऽजातशत्रुः अजातशत्रु pos=n,g=m,c=1,n=s
संसिद्ध संसिध् pos=va,comp=y,f=part
अर्थः अर्थ pos=n,g=m,c=1,n=s
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
निग्रहाय निग्रह pos=n,g=m,c=4,n=s
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
अपरोक्ष अपरोक्ष pos=a,comp=y
विद्यः विद्या pos=n,g=m,c=1,n=s
pos=i
संशयम् संशय pos=n,g=m,c=2,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
वृष्णि वृष्णि pos=n,comp=y
सिंहः सिंह pos=n,g=m,c=1,n=s