Original

उच्चावचं दैवयुक्तं रहस्यं दिव्याः प्रश्ना मृगचक्रा मुहूर्ताः ।क्षयं महान्तं कुरुसृञ्जयानां निवेदयन्ते पाण्डवानां जयं च ॥ ९३ ॥

Segmented

उच्चावचम् दैव-युक्तम् रहस्यम् दिव्याः प्रश्ना मृग-चक्राः मुहूर्ताः क्षयम् महान्तम् कुरु-सृञ्जयानाम् निवेदयन्ते पाण्डवानाम् जयम् च

Analysis

Word Lemma Parse
उच्चावचम् उच्चावच pos=a,g=n,c=1,n=s
दैव दैव pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
रहस्यम् रहस्य pos=n,g=n,c=1,n=s
दिव्याः दिव्य pos=a,g=m,c=1,n=p
प्रश्ना प्रश्न pos=n,g=m,c=1,n=p
मृग मृग pos=n,comp=y
चक्राः चक्र pos=n,g=m,c=1,n=p
मुहूर्ताः मुहूर्त pos=n,g=m,c=1,n=p
क्षयम् क्षय pos=n,g=m,c=2,n=s
महान्तम् महत् pos=a,g=m,c=2,n=s
कुरु कुरु pos=n,comp=y
सृञ्जयानाम् सृञ्जय pos=n,g=m,c=6,n=p
निवेदयन्ते निवेदय् pos=v,p=3,n=p,l=lat
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
जयम् जय pos=n,g=m,c=2,n=s
pos=i