Original

अप्येवं नो ब्राह्मणाः सन्ति वृद्धा बहुश्रुताः शीलवन्तः कुलीनाः ।सांवत्सरा ज्योतिषि चापि युक्ता नक्षत्रयोगेषु च निश्चयज्ञाः ॥ ९२ ॥

Segmented

अपि एवम् नो ब्राह्मणाः सन्ति वृद्धा बहु-श्रुताः शीलवन्तः कुलीनाः सांवत्सरा ज्योतिषि च अपि युक्ता नक्षत्र-योगेषु च निश्चय-ज्ञाः

Analysis

Word Lemma Parse
अपि अपि pos=i
एवम् एवम् pos=i
नो नो pos=i
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
वृद्धा वृद्ध pos=a,g=m,c=1,n=p
बहु बहु pos=a,comp=y
श्रुताः श्रुत pos=n,g=m,c=1,n=p
शीलवन्तः शीलवत् pos=a,g=m,c=1,n=p
कुलीनाः कुलीन pos=a,g=m,c=1,n=p
सांवत्सरा सांवत्सर pos=a,g=m,c=1,n=p
ज्योतिषि ज्योतिस् pos=n,g=n,c=7,n=s
pos=i
अपि अपि pos=i
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
नक्षत्र नक्षत्र pos=n,comp=y
योगेषु योग pos=n,g=m,c=7,n=p
pos=i
निश्चय निश्चय pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p