Original

हत्वा त्वहं धार्तराष्ट्रान्सकर्णान्राज्यं कुरूणामवजेता समग्रम् ।यद्वः कार्यं तत्कुरुध्वं यथास्वमिष्टान्दारानात्मजांश्चोपभुङ्क्त ॥ ९१ ॥

Segmented

हत्वा तु अहम् धार्तराष्ट्रान् स कर्णान् राज्यम् कुरूणाम् अवजेता समग्रम् यद् वः कार्यम् तत् कुरुध्वम् यथास्वम् इष्टान् दारान् आत्मजान् च उपभुङ्क्त

Analysis

Word Lemma Parse
हत्वा हन् pos=vi
तु तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
pos=i
कर्णान् कर्ण pos=n,g=m,c=2,n=p
राज्यम् राज्य pos=n,g=n,c=2,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
अवजेता अवजि pos=v,p=3,n=s,l=lrt
समग्रम् समग्र pos=a,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=1,n=s
वः त्वद् pos=n,g=,c=6,n=p
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
तत् तद् pos=n,g=n,c=2,n=s
कुरुध्वम् कृ pos=v,p=2,n=p,l=lot
यथास्वम् यथास्वम् pos=i
इष्टान् इष् pos=va,g=m,c=2,n=p,f=part
दारान् दार pos=n,g=m,c=2,n=p
आत्मजान् आत्मज pos=n,g=m,c=2,n=p
pos=i
उपभुङ्क्त उपभुज् pos=v,p=2,n=p,l=lot